A 144-11 Uddhārakośa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/11
Title: Uddhārakośa
Dimensions: 26 x 10 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2202
Remarks:


Reel No. A 144-11 Inventory No. 79458

Title Uddhārakoṣa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Folios 23

Lines per Folio 8

Foliation figures in upper left-hand margin under the abbreviation maṃ.ko.and in the lower right-hand margin under the word rāmaḥ

Scribe Gaṅgāvuṣṇu

Date of Copying ŚS 1660

Place of Deposit NAK

Accession No. 5/2202

Manuscript Features

Two exposures of fol. 2

Excerpts

«Begining:»

śrīgaṇeśāya namaḥ || ||

ekadā sphaṭikorvībhṛt sānau vanasamākule

saṃsthitau pārvatīśambhū lokarakṣaṇatatparau

pārvatī parameśānaṃ provāca vacanaṃ hitaṃ

devadeva suraśreṣṭha dayatraiguṇyamānasaḥ

devī bhagavatī devī mahātripurasundarī

asmiṃś carācare vyakte krūre kena prakāśitā

īśvara uvāca

śṛṇu devi pravakṣyāmi gopyaṃ tava kutūhalāt

revātare mahāpuṇye śrīgarbhā nāma satpurī (fol. 1v1–3)

End

jaya tvaṃ sarvatattvajña svagṛhaṃ gaṃtum ādiśa

dakṣiṇāmūºº

gacchadhyaṃ munayaḥ sarve kṣamadhvaṃ kṛpayā mama

ityuktās te gṛhaṃ jagmur munayoḥ mantrapāragāḥ

īśvara uvāca

dakṣiṇāmūrttinālokya mantratantrān manoramān

kṛtam uddhārakoṣākhyaṃ granthaṃ gopyatamaṃ kuru

śrīdevy uvāca

kṛtāsmi bhavatā tena graṃthenāhaṃ sureśvari

ityuktā sahsā kuñjaṃ kailāśādreś ca jagmatuḥ

ubhau tāvambikā devī devaś ca candraśekharaḥ || || trivikramavarmaṇā rājñodaḥ pustakaṃ śubhadam astu ❁(fol. 23r8–23v2)

Colophon

iti śrīdakṣiṇāmūrttiviracite uddhārakoṣe sakalāgamasāre śoḍaśadevī saptakumāra navagrahasaptadevī catasṛdevī mantradhyānakoṣanirṇayo nāma saptamaḥ kalpaḥ

khāṃgartturvī sammite śākakāle

jyeṣṭhe ṣaṣṭyāṃ śuklapakṣe ʼrkavāre ||

pṛthvīpālasyājñayādo? lilekha

gaṃgāviṣṇus taṃtramuddhārakośam ❁ (fol. 23v2–4)

Microfilm Details

Reel No. A 144/11

Date of Filming 06-10-1971

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-05-2009

Bibliography