A 144-11 Uddhārakośa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 144/11
Title: Uddhārakośa
Dimensions: 26 x 10 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2202
Remarks:
Reel No. A 144-11 Inventory No. 79458
Title Uddhārakoṣa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 10.0 cm
Folios 23
Lines per Folio 8
Foliation figures in upper left-hand margin under the abbreviation maṃ.ko.and in the lower right-hand margin under the word rāmaḥ
Scribe Gaṅgāvuṣṇu
Date of Copying ŚS 1660
Place of Deposit NAK
Accession No. 5/2202
Manuscript Features
Two exposures of fol. 2
Excerpts
«Begining:»
śrīgaṇeśāya namaḥ || ||
ekadā sphaṭikorvībhṛt sānau vanasamākule
saṃsthitau pārvatīśambhū lokarakṣaṇatatparau
pārvatī parameśānaṃ provāca vacanaṃ hitaṃ
devadeva suraśreṣṭha dayatraiguṇyamānasaḥ
devī bhagavatī devī mahātripurasundarī
asmiṃś carācare vyakte krūre kena prakāśitā
īśvara uvāca
śṛṇu devi pravakṣyāmi gopyaṃ tava kutūhalāt
revātare mahāpuṇye śrīgarbhā nāma satpurī (fol. 1v1–3)
End
jaya tvaṃ sarvatattvajña svagṛhaṃ gaṃtum ādiśa
dakṣiṇāmūºº
gacchadhyaṃ munayaḥ sarve kṣamadhvaṃ kṛpayā mama
ityuktās te gṛhaṃ jagmur munayoḥ mantrapāragāḥ
īśvara uvāca
dakṣiṇāmūrttinālokya mantratantrān manoramān
kṛtam uddhārakoṣākhyaṃ granthaṃ gopyatamaṃ kuru
śrīdevy uvāca
kṛtāsmi bhavatā tena graṃthenāhaṃ sureśvari
ityuktā sahsā kuñjaṃ kailāśādreś ca jagmatuḥ
ubhau tāvambikā devī devaś ca candraśekharaḥ || || trivikramavarmaṇā rājñodaḥ pustakaṃ śubhadam astu ❁(fol. 23r8–23v2)
Colophon
iti śrīdakṣiṇāmūrttiviracite uddhārakoṣe sakalāgamasāre śoḍaśadevī saptakumāra navagrahasaptadevī catasṛdevī mantradhyānakoṣanirṇayo nāma saptamaḥ kalpaḥ
khāṃgartturvī sammite śākakāle
jyeṣṭhe ṣaṣṭyāṃ śuklapakṣe ʼrkavāre ||
pṛthvīpālasyājñayādo? lilekha
gaṃgāviṣṇus taṃtramuddhārakośam ❁ (fol. 23v2–4)
Microfilm Details
Reel No. A 144/11
Date of Filming 06-10-1971
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 05-05-2009
Bibliography